पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अ.३.ब्रा.१.]
बृहदारण्यकोपनिषत्


ओषधयश्च वनस्पतयश्च लोमानि । उद्यन् पूषांचों निम्लोचन् जघनाघ यद्धितृभ्भते तद्विद्योतते यद्विधूनुते तत्र स्तनयति यन्मेति तद्वर्षति बागेवास्य वाक् । (कष्कािः १ )

अहब अर्ध पुरस्लान्पहिलोऽन्वजायत तस्य पूर्वं सयुद्धे योनिः। रात्रिरनं पश्चन्महिमान्यजायत । तस्यापरे सgझे योनिः। एतौ या अखें


फन्यिोनतत्वपिण्डाकारवलयत् । ओषधयश्च वनस्पतयश्च लोमानि, सूक्ष्म वसाया। उद्यन् पूर्वार्धः। सूर्य इति शेषः । उद्यान् थे; भरीपूर्वार्ध इत्यर्थः।। नमोचनं जघनधेः । निनोच अस्तं गच्छन् सूर्यः अपर्धा, पूर्वापरत्वसाम्यात् । यद्विनृम्भते तद्विधद्योतते । मुखव्यादानमेवन्तस्रकाशहेतुवाद्विद्युत् । यद्विश्रुते र स्तनयति। रोमविधनममेत्र से शब्दत्वत् मेघनिषधः । यन्मेइति तद्वर्षति ।। भुवसर्जनमेव सेचनच साम्याद्वर्षणम्। वागेवास्य वाक् । नात्र कश्चनपेक्षा।। १ ।।

२. अहब-अजायत । अश्वयागत पृष्ठतश्च सौवर्णरजतौ महिमास्यैौ प्रहै पतविशेषीौ स्तः । तयोर्मध्ये अर्थं पुरस्तात् अश्वरस्य पुरस्तात् यः महिमा महिमास्यो हविशेष, सं; अहरेव अजायत सम्पद्यत । तत्राहर्भावना कर्तव्येति यवत् । आह च सौवर्णपात्रस्यापि पंतप्रभवात् । तस्य पूर्वे सर्वे योनिः-पूर्वः स्मद्रो योनिः-आसादनधानम् । सौवर्णत्रमहसानथाने पूर्वसमुदबुद्धिः कथेयर्थः। यद्ध महिमन्वयतेर्यत्र अनुर्लक्षणार्थः । कर्मधचनीयात् तद्योगे अभमिति तीिया। रात्रि-वजायत । एनं अस्याश्वस्य पधात् यो राजतो भहिमाली हविशेषः, स रात्रिरन्यजायत राहिः समपबतेयर्थः । चन्द्रिकाधवळधसाम्यात् । तस्यापरे सर्वे योनिः, पश्चिमः समृदः तदासादनांनमित्यर्थः । एतौ-संन भूवतुः। एतौ वै महिमास्यौ अहौ अत्र पूर्वोतरदर्श्वयोः प्रतिष्ठितावित्यर्थः। अतः 1, सुच्छब्य, ग 2, सामान्यात्. ग. ४. . . ग.


मधुकम् । अतोत्र राहेसि इति अमेदथैकं षष्ठन्तसम्पत् प्रयुकमिति गूढ आस्रयः। सिग्धबोगुहाः स्यन्दनसारयात् । प्रागेवास्यागिनं भागिन्द्रिये बार्बेतारः स्यात् ।

अश्वस्ष्यामिभगेषु धेहिदक्षा । अश्वस्य संबन्धिन्यभ्यत्र दृश्यते अहथियादिना । पुत्रात्पदयोगे अश्वमिति द्वितीयानुषपॐ पथलोऽथ अन्यथा व्याख्याति यति । मलिॉगविRि ( अङिमाझ्यमथोवईभन्नगतस्यादविभूतिम्। महिना हेि नाम