पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ गणेशाष्टकम् ॥

सवें ऊचुः-

यतोऽनन्तशक्तरनन्ताश्च जीवा:
यतो निर्गुणादप्रमेया गुणास्ते ।
यो भावि सर्व त्रिधा भेदभिन्न
सदा तं गणेशं नमामो भजामः॥१
यतश्चाविरासीजगत्सर्वमेत-
तथाब्जासनो विश्वगो विश्वगोप्ता ।
तयेन्द्रादयो देवसङ्घा मनुष्याः
सदा तं गणेशं नमामो भजामः ॥२
यतो वह्निमान् भवो भूर्जलं च
यतः सागराश्चन्द्रमा व्योम वायुः ।
यता सावरा जङ्गमा वृक्षसङ्काः
सदा तं गणेशं नमामो भजामः ॥३