पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ गणेशबाह्यपूजा ॥

   ऐल उवाच -
बाह्मपूजां वद विभो गृत्समदप्रकीर्तिताम् ।
तेन मार्गेण विघ्नेशं भजिष्यसि निरन्तरम् ॥ १
   गार्ग्य उवाच-
आदौ च मानसीं पूजां कृत्वा गृत्समदो मुनिः।
बाह्यां चकार विधिवत्तां शृणुष्व सुखप्रदाम् ॥ २
हृदि ध्यात्वा गणेशानं परिवारादिसंयुतम् ।
नासिकारन्ध्रमार्गेण तं बाह्याङ्गं चकार ह॥ ३
आदौ वैदिकमन्त्रं स गणानान्वेति सम्पठन् ।
पश्चाच्छ्लोकं समुच्चार्य पूजयामास विघ्नपम् ॥ ४
   गृत्समद उवाच-
चतुर्बाहुं त्रिनेत्रं च गजास्य रक्तवर्णकम् ।
पाशाङ्कुशादिसंयुक्तं मायायुक्तं प्रचिन्तयेत् ॥ ५
आगच्छ ब्रह्मणां नाथ सुरासुरवरार्चित ।
सिद्धिबुद्ध्यादिसंयुक्त भक्तिग्रहणलालस ॥ ६