पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५३
गणेशमानसपूजा

एतादृशं सौख्यममोघशक्ते
   देहि प्रभो मानसजं गणेश ।
मह्यं च तेनैव कृतार्थरूपो
   भवामि भक्तिरसलालसोऽहम् ॥ ८४
गार्ग्य उवाच-
एवं नित्यं महाराज गृत्समदो महायशाः ।
चकार मानसीं पूजां योगीन्द्राणां गुरुः स्वयम् ॥ ८५
य एतां मानसीं पूजां करिष्यति नरोत्तमः।
पठिष्यति सदा सोऽपि गाणपत्यो भविष्यति ॥ ७६
श्रावयिष्यति यो मर्त्यः श्रोष्यते भावसंयुतः ।
स क्रमेण महीपाल ब्रह्मभूतो भविष्यति ॥ ८७
यद्यदिच्छति तत्तद्वै सफलं तस्य जायते ।
अन्ते स्वानन्दगः सोऽपि योगिवन्द्यो भविष्यति ॥ ८८
॥ इति श्रीमदान्त्ये मौद्गल्ये मानसपूजा समाप्ता ॥