पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४७
नटेशसहस्रनामस्तोत्रम्


योगयोनिर्यथाभूतो यक्षगन्धर्ववन्दितः ।
जटिलश्चटुलापाङ्गो महानटनलम्पटः॥ १३०
पाटलांशु पटुतरः पारिजातस्य मूलगः
पापाटवीबृहद्भानुः भानुमत्कोटिकोटिभः ॥ १३१
कोटिकन्दर्पसौभाग्यसुन्दरो मधुरस्मितः।
लास्यामृताब्धिलहरीपूर्णेन्दुः पुण्यगोचरः ॥ १३२
रुद्राक्षस्रङ्मयाकल्पः कल्हारकिरणद्युतिः ।
अमूत्यमणिसम्भावस्फणीन्द्रकरकङ्कणः ॥
चिच्छक्तिलोचनानन्दकन्दलः कुन्दपाण्डुरः ।
अगम्यमहिमाम्भोधिरनौपम्ययशोनिधिः ॥ १३४
चिदानन्दनटाधीश: चित्केवलवपुर्धरः ।
चिदेकरससम्पूर्णः श्रीशिवः श्रीमहेश्वरः ॥
॥ इति श्रीनटेशसहस्त्रनामस्तोत्रं सम्पूर्णम् ॥