पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीमच्छङ्करभगवच्चरणस्तुत्यष्टकम् ॥

श्रुतीनामाक्रीड: प्रथितपरहंसोचितगतिर्निजे सत्ये धाम्नि त्रिजगदतिवर्तिन्यभिरतः । असौ ब्रह्मे- वास्मिन्नखलु विशये किंतु कलये बृहेरर्थं साक्षा- दनुपचरितं केवलतया ॥ १ मितं पादेनैव त्रिभुवनमिहैकेन महसा विशुद्धं तत्सत्वं स्थितिजनिलयेष्वप्यनुगतम् । दशाकारातीतं स्वमहिमनि निर्वेदरमणं ततस्तं तद्विष्णोः परमपद- माख्याति निगमः ॥ २ न भूतेष्वासङ्ग: क्वचन नगवाचा विहरणं न भूत्या संसर्गो न परिचितता भोगिभिरपि । तदप्या- म्नायान्तस्त्रिपुरदहनात्केवलदशा तुरीयं निर्द्वन्द्वं शिवमतितरां वर्णयति तम् ॥ ३ न धर्मस्सौवर्णो न पुरुषफलेषु प्रवणता न चैवा- होरात्र स्फुरदरियुत: पार्थिवरथः । असाहायेनैवं