पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५६
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:


 कस्तूरिकामिश्रमिदं गृहाण रुद्राक्षमालाभरणाङ्कि ताङ्ग । कालत्रयाबाध्यजगन्निवास पाद्यं प्रदास्ये हृदि दक्षिणास्यम् ॥

 मुदाहमानन्द सुरेन्द्रवन्द्य गङ्गानदीतोयमिदं हिदास्ये । तवाधुना चाचमनं कुरुष्व श्रीदक्षिणामूर्ति गुरुस्वरूप ॥

 सर्पिः पयो दधि मधु शर्कराभिः प्रसेचये ।
 पञ्चामृतमिदं स्नानं दक्षिणास्य कुरु प्रभो ॥ ८

 वेदान्तवेद्याखिलशूलपाणे ब्रह्मामरोपेन्द्रसुरेन्द्र - वन्द्य । स्नानं कुरुष्वामलगाङ्गतोये सुवासितेस्मिन् कुरुदक्षिणास्य ॥

 कौशेयवस्त्रेण च मार्जयामि देवेश्वराङ्गानि तवाम- लानि । प्रज्ञाख्यलोकत्रितयप्रसन्न श्रीदक्षिणास्याखिल- लोकपाल ॥ १०

 सुवर्णतंतूद्भव मग्र्यमीश यज्ञोपवीतं परिधत्स्व