पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४७
दक्षिणामूर्तिनवरत्नमालिकास्तोत्रम्

मृगशाबकस्थितिकरं सुब्रह्मसूत्राकृतिं भक्तानामभय-
प्रदं भयहरं श्रीदक्षिणामूर्तिकम् ॥ ५

 श्रीकान्तद्रुहिणोपमन्युतपनस्कन्देन्द्रनन्द्यादयः प्रा-
चीना गुरवोपि यस्य करुणालेशाद्गता गौरवम् । तं
सर्वादिगुरुं मनोज्ञवपुषं मन्दस्मितालङ्कृतं चिन्मुद्रा-
कृतिमुग्धपाणिनळिनं चित्ते शिवं कुर्महे ॥ ६

 कपर्दिनं चन्द्रकळावतंसं त्रिनेत्रमिन्दुं प्रतिमक्षिता-
ज्वलम् । चतुर्भुजं ज्ञानदमक्षसूत्रपुस्ताग्निहस्तं हृदि-
भावयेच्छिवम् ॥ ७

<poem>वामोरूपरिसंस्थितां गिरिसुतामन्योन्यमालिङ्गितां
श्यामामुत्पलधारिणीं शशिनिभां चालोकयन्तं शिवम् ।
आश्लिष्टेन करेण पुस्तकमथो कुम्भं सुधापूरितं
मुद्रां ज्ञानमयीं दधानमपरैर्मुक्ताक्षमालं भजे ॥ ८
वटतरुनिकटनिवासं पटुतरविज्ञानमुद्रितकराब्जम् ।
कञ्चन देशिकमाद्यं कैवल्यानन्दकन्दळं वन्दे ॥ ९

॥ इति श्रीदक्षिणामूर्ति नवरत्नमालास्तोत्रम् ॥

</poem>