पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ दक्षिणामूर्तिनवरत्नमालास्तात्रेम् ॥


   मूले वटस्य मुनिपुङ्गवसेव्यमानं मुद्राविशेष
मुकुळीकृतपाणिपद्मम् । मन्दस्मितं मधुरवेषमुदार-
माद्यं तेजस्तदस्तु हृदि मे तरुणेन्दुचूडम् ।। १
   शान्तं शारदचन्द्रकान्तिधवळं चन्द्राभिरामाननं
चन्द्रार्कोपमकान्तिकुण्डलधरं चन्द्रावदातांशुकं। वी-
णां पुस्तकमक्षसूत्रवलयं व्याख्यानमुद्रां करैर्बिभ्राणं
कलये हृदा मम सदा शास्तारमिष्टार्थदम् ।। २
   कर्पूरगात्रमरविन्ददळायताक्षं कर्पूरशीतलहुदं क-
रुणाविलासम् । च द्रार्धशेखरमनन्तगुणाभिराम -
मिन्द्रादिसेव्यपदपङ्कजमीशमीडे ॥ ३
   द्युद्रोरथस्वर्णमयासनस्थं मुद्रल्लेसद्वाहुमुदार
कायम् । सद्रोहिणीनाथ कळावतंसं भद्रोदधिं कञ्चन
चिन्तयामः ॥ ४
उद्यद्भास्करसन्निभं त्रिणयनं श्वेताङ्गरागप्रभं बालं
मौजिधरं प्रसन्नवदनं न्यग्रोधमूले स्थितम् । पिङ्गाक्षं