पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३४
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:


दीपः कथं शिखावान् दीप्येत पुरस्स्वयंप्रकाशस्य ॥ ८
अमृतात्मकमपि भगवन्नशनं किन्नाम नित्यतृप्तस्य ।
स्वय्याम्रेडितमेतत्ताम्बूलं यदिहनुमुखरागाय ॥ ९
उपहारी भूयादिदमुमेशयन्मे विचेष्टितमशेषम् ।
नीराजयामि तमिमं नानात्मानं सहाखिलैः करणैः ॥ १०
सुमनश्शेखर भवते सुमनोञ्जलिरेषकोभवेच्छम्भो।
छत्रंद्युमन्द्युमार्धन् चामरमपिकिञ्जितश्रमस्यतव॥ ११
नृत्यंप्रथतां कथमिवनाथ तवाग्रेमहानटस्येह ।
गीतं किं पुरवैरिन् गीतागम मूलदेशिकस्यपुरः ॥ १२
वाद्यं डमरुभृतस्ते वादयितुंतेपुरोस्तिकाशक्तिः ।
अपरिच्छिन्नस्य भवेदखिलेश्वर कः प्रदक्षिणविधिस्ते ॥ १३
स्युस्तेनमांसिकथमिव शङ्करपरितोपि विद्यमानस्य ।
वाचामगोचरे त्वयिवाक्प्रसरोमे कथंसुसम्भवति ॥ १४
नित्यानन्दायनमो निर्मलविज्ञानविग्रहायनमः।
निरवधिकरुणायनमोनिरवधिविभवायतेजसेस्तुनमः।। १५
सरसिज विपक्षचूड स्सगरतनू जन्मसुकृतमूर्धासौ ।