पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३५
शिवमानसिकपूजास्तोत्रम्

दृक्कूलङ्कुषकरुणो दृष्टिपथेमेस्तु धवळिमाकोपि ॥ १६
जगदाधार शरासं जगदुत्पाद प्रवीणयन्तारम् ।
जगदवन कर्मठशरं जगदुद्धारं श्रयामि चित्सारम् ॥ १७
कुवलयसह युध्वगळैः कुलगिरिकूटस्थकवचितार्धाङ्गैः ।
कलुषविदूरैश्चेत: कबळितमेतत्कृपारसैः किञ्चित् ॥ १८
वसनवतेकत्कृत्या वासवते रजितशैल शिखरेण ।
वलयवतेभोगभृता वनितार्धाङ्गाय वस्तुनेस्तु नमः ॥ १९
सरसिजकुवलय जागरसंवेशन जागरूकलोचनतः।
सकृदपि नाहंजाने सुतरान्तं भाष्यकारमञ्जीरात् ॥ २०
आपाटलजूटानामानीलच्छायकन्धरा सीम्नाम् ।
आपाण्डु विग्रहाणामाद्रुहिणं किङ्करा वयं महसाम् ॥ २१
मुषितस्मरावलेपे मुनितनयायुर्वदान्यपदपद्मे ।
महसि मनोरमतांमे मनसि दयापूर मेदुरापाङ्गे ॥ २२
शर्मणि जगताङ्गिरिजा नर्मणि सप्रेमहृदयपरिपाके ।
ब्रह्मणि विनमद्रक्षण कर्मणि तस्मिन्नुदेतु भक्तिर्मे ॥ २३
कस्मिन्नपि समये मम कण्ठच्छायाविधूतकालाभ्रं ।