पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ शिवमानसिकपूजास्तोत्रम् ॥


अनुचितमनुलपितंमेत्वयिशम्भो शिवतदागरशांत्यै ।
अर्चा कथमपि विहितामङ्गीकुरु सर्वमङ्गळोपेत ॥ १
ध्यायामि कथमिव त्वां धीवर्त्म विदूर दिव्यमहिमानम्।
आवाहनं विभोस्ते देवाग्रय भवेत्प्रभो कुतस्स्थानात् ॥ २
कियदासन प्रकल्प्यं कृतासनस्येह सर्वतोपिसह ।
पाद्यं क्वतेऽर्व्यमपिवा पाद्यं सर्वत्र पाणिपादस्य ॥ ३
आचमनन्ते स्यादधिभगवन्तेसर्वतो मुखस्यकथम् ।
मधुपर्कोवाकथमिह मधुवैरिणि दर्शितप्रसादस्य ॥ ४
स्नानेन किं विधेयं सलिलकृतेनेह नित्यशुद्धस्य ।
वस्त्रेणापि नकार्य देवाधिपते दिगम्बरस्येह ॥ ५
स्फुरतिहि सर्वाभरणं सर्वाङ्गे सर्वमङ्गळाकार ।
अतिवर्णाश्रमिणस्तेऽस्त्युपवीतेनेहकश्चिदुत्कर्षः ॥ ६
गन्धवतीहतनुस्ते गन्धा:किंनेश पौनरुक्तया ।
पुष्कर फलदातारं पुष्करकुसुमेन पूजयामि त्वाम् ॥ ७
शमधनमूलधनं त्वां सकलेश्वरभवसिधूपितःकेन ।