पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२५
चन्द्रमौळीश्वरभुजङ्गस्तोत्रम्

चिष्टकीर्तयेष्टमूर्तये । यथेष्टदष्टशैलजाधरोष्टपल्लवाय ते
सदानम ... || १०

 हराय वा हराय वाजनन्दिनन्दिने विनोदिने
सनातनाय भूतनायरायते । यतीश्वरेश्वराय शाश्वताय
विश्वरूपिणे नम ... ॥ ११

 भवाय दिव्यवैभवाय नायनाग्निहृष्टहृद्भवाय भूरि
भूमभृद्धनुर्धराय वर्धिने । समृद्भिरुद्धिमृद्धनुप्रमृद्ध-
वन्दिताय ते नम ...॥ १२

 मरन्दतुन्दिलारविन्दसुन्दरस्मिताननोन्मिळिन्द
बृन्द बालनीलजालशैलकुन्तला । कलाकलापशालिने
शिवामपेक्षतोषणे नम ...॥ १३

॥इति श्रीमच्छङ्करानन्दाचार्यविरचितं
श्रीचन्द्रमौळीश्वरभुजङ्गस्तोत्रम् ॥