पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ गङ्गाधरस्तोत्रम् ॥



 क्षीराम्भोनिधिमन्थनोद्भवविषात्सन्दह्यमानान् -
सुरान् ब्रह्मादीनवलोक्य य: करुणया हालाहलाख्यं
विषम् । निश्शङ्कं निजलीलया कबळयन्लोकान्नरक्षा-
दरादार्तत्राणपरायणस्सभगवान् गङ्गाधरो मेगतिः।। १

 क्षीरं स्वादु निपीय मातुलगृहेभुक्त्वा स्वकीयं
गृहं क्षीरालाभवशेन खिन्नमनसेघोरं तपः कुर्वते ।
कारुण्यादुपमन्यवेनिरवधिं क्षीरांबुधिं दत्तवानार्त-
त्राण परायणस्सभगवान् गङ्गाधरो मे गतिः ।। २

 मृत्युं वक्षसि ताडयन्निजपदध्यानैकभक्तं मुनिं
मार्कडेयमपालयत्करुणया लिंगाद्विनिर्गत्य यः ।
नेत्राम्भोजसमर्पणेनहरयेभीष्टं रथाङ्गं ददा वार्तात्राण
परायणस्सभगवान् गङ्गाधरो मे गतिः ।। ३

 ओढुं द्रोणजयद्रथादिरथिकैस्सैन्यं महत्कैरवं दृष्ट्वा
कृष्णसहायवन्तमपि तं भीतं प्रपन्नार्तिहा । पार्थं
रक्षितवा नमोघविषय दिव्यास्त्र मुद्बोधयन्नार्त...।। ४