पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२४
बृहत्स्तोत्ररत्नाकरे-प्रथमभाग:

ग्रणीमनस्सरोजसत्यवासिने । फणाफणिच्छबिज्व-
लद्भुजङ्गभूषणाञ्चिते नम ...॥ ५

 शिवाननारविन्दसन्मिळिन्दभाविभास्विने विनोदिने
दिनेशकोटिदिक्प्रभाकृतायिने । स्वसीदसाम्ब साद-
रावलोकनैकवर्तिने नम ...॥ ६

 जटातटीलुठद्वयद्धुनीगळं गळध्वनिद्धगर्जितोग्र-
बुद्धि सम्भ्रमभ्रमच्छिखण्डिने। विखण्डितारिमण्डल-
प्रचण्डगो त्रिशूलिने नम ... ॥ ७

 अखर्वगर्वदुर्विजृम्भकुम्भिदम्भदानवं जितेनतद्धन-
त्रिनाकचारिणे विहारिणे । सुदृक्सुदृक्षु हृच्छयाप-
हरिणे विदारिणे नम ...॥ ८

 -अखण्डिताण्डबाहुदण्डदन्तितोप्रदिन्धिमप्रदि
 न्द्धिमिद्धिमि ध्वनि प्रमोदितोग्रताण्डवम् । विधा-
पिने धनाधिनाथ साधुसख्यदायिते नम ... ॥ ९

 प्रहृष्टरुष्टदुष्टपुष्ट दिष्टविष्टपायसं नमद्विशिष्ट भक्त-