पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ चन्द्रमौळीश्वर भुजङ्गस्तोत्रम् ॥



 सदामुदाय दिव्यमानसे सरोरुहान्तरे विहारणेषु
सञ्चयं विदारिणे चिदात्मने । निरस्ततोय तोयमञ्चि
कायकायशालिने नमश्शिवाय साम्ब शङ्कराय
चन्द्रमौळये ॥ १

 नमो नमोष्टमूर्तये नमो समानकीर्तये नमो नमो
महात्मने नमश्शुभप्रदायिने। नमो दयार्द्रसेतवे नमोस्तु
कृत्तिवाससे नम ... ॥ २

 पितामहाद्यवेद्यकस्वभावके ममायते समस्तदेवता
समप्रपूजिताङ्घ्रिचर्चिते । भवाय शक्ररत्नसद्गुणप्रभाव-
शालिने नम ... ॥ ३

 शिवोहमस्मि भावयन् शिवं शिवेन रक्षस श्शिव
स्वपूर्णवर्चस स्वमर्चसे पदद्वयम् । शिवत्परं न विद्यते
शिवे जगत्प्रवर्तने नम ... ॥ ४

 कपर्दिनेऽर्कचन्द्रमः कृपीटयोनिसन्दृशे तपोधना-