पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ ताण्डवाष्टकम् ॥


   सदश्चितमुदश्चितनिश्चितपदं झलझलञ्चलित
मञ्जुकटकं पतञ्जलिदृगञ्जनमचञ्जनमचश्चलपदं जनन-
भञ्जनकरम् । कदम्बरुचिमम्बरवसं परममम्बुद-
कदम्बकविडङ्कगळं चिदम्बुधिमणिं बुधहृदम्बुजरविं
परचिदम्बरनटं हृदि भज ॥ १
   हरं त्रिपुरभञ्जनमनन्तकृतकङ्कणमखण्डदयमन्त -
रहितं विरिञ्चिसुरसंहति पुरन्दरविचिन्तितपदं तरुण-
चन्द्रमकुटम् । परम्पदविखंडितयमं भसितमण्डित-
तनुं मदनवञ्चनपरं चिरन्तनमिमं प्रणतसञ्चितनिधिं
परचिदम्बर हृदि भज ॥ २
   अवन्तमखिलं जगदभङ्ग गुणतुङ्ग ममतं धृतविधुं
सुरसरित्तरङ्गनिकुरुम्बधृतिलम्पटजटं शमनडम्बरहरं
भवहरम् । शिवं दशदिगन्तरविजृम्भितकरं करल-
सन्मृगशिशुं पशुपतिं हरं शशि धनञ्जय पतङ्गनयनं
परचिदम्बरनटं हृदि भज ॥ ३