पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ताण्डवाष्टकम् ४०१


   अनन्तनवरत्नविलसत्कटककिङ्किणि झलं झलझलं
झलरवं मुकुन्दविधिहस्तगतमद्दळलयध्वनिधिमि-
द्धिमितनर्तनपदम् । शकुन्तरथबर्हिरथनन्दिमुखदन्ति-
मुखभृङ्गिरिटिसङ्गनिकटं सनन्द सनक प्रमुखवन्दित-
पदं परचिदम्बरनटं हृदि भज ॥ ४
   अनन्तमहसं त्रिदशवन्द्यचरणं मुनिहृदन्तरवसन्त-
ममलं कवन्ध वियदम्बवनिगन्धवहं वह्निमख बन्धु-
रवि मञ्जुवपुषम् । अनन्तविभवं त्रिजगदन्तरमणिं
त्रिनयनं त्रिपुरखण्डनपरं सनन्द मुनिवन्दितपदं सक-
रुणं परचिदम्बरनटं हृदि भज ॥ ५
   अचिन्त्यमळिबृन्दरुचिबन्धुरगळं कुरितकुन्दनिकु-
रुम्बधवळं मुकुन्दसुरबृन्दवलहन्तृकृतवन्दनल -
सन्तमहिकुण्डलधरम् । अकम्पमनुकम्पितरतिं सुजन-
मङ्गळनिधिं गजहरं पशुपतिं धनञ्जयनुतं प्रणत-
रञ्जनपरं परचिदम्बरनटं हृदि भज ॥ ६