पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९९
अष्टमूर्त्यष्टकम्

विश्वनाथ पानावगाहनत एतदतो नतोऽस्मि ॥ ६
   आकाशरूप बहिरन्तरितावकाश दानाद्विकस्वर
महेश्वर विश्वमेतत् । त्वत्तस्सदा सदय संश्वसिति
स्वभावात्संकोचमेति भवतोस्मि नतस्ततस्त्वाम् ॥ ७
   विश्वम्भरात्मक बिभर्ति विभोत्र विश्वं कोविश्वनाथ
भवतोन्यतमस्तमोरे । तत्त्वां विना नशमिनाहि
फणाहिभूष स्तव्यो परः परतर प्रणतस्ततस्त्वाम् ॥ ८
   आत्मस्वरूप तव रूपपरम्पराभिराभिस्ततं हर
चराचररूपमेतत् । सर्वान्तरात्मनिलय प्रतिरूपरूप-
नित्यं नतोऽस्मि परमात्मतनोऽष्टमूर्ते ॥ ९
   इत्यष्टमूर्तिभिरिमाभिरुमाभिनन्ध वन्यातिवन्ध
तव विश्वजनीतमूर्ते। एतत्ततं नु विततं प्रणतप्रणीत
सर्वार्थसार्थपरमार्थतनो नतोऽस्मि ॥ १०
   अष्टमूर्त्यष्टकेनेष्टं परिष्टुत्येति भार्गवः ।
भर्गं भूमिमिळन्मौळि: प्रणनाम पुनः पुनः ॥११

॥ इति श्रीशुक्राचार्यकृतं अष्टमूर्त्यष्टकम् ॥