पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ अष्टमूर्त्यष्टकम् ॥


तुष्टावाष्टतनुं हृष्टः प्रफुल्लनयनाञ्चलः।
मौळावञ्जलिमाधाय वदन् जयजयेतिच ॥ १
   भार्गव उवाच:-
   त्वं भाभिराभिरभिभूय तमस्समस्तमस्तं न्यस्यमि-
मतं च निशाचराणाम् । देदीप्यसे दिनमणे गगने-
हिताय लोकत्रयस्य जगदीश्वर तन्नमस्ते ।। २
   लोकेतिवेलमतिवेल महामहोभिर्निर्मासि कौमुद-
मुदं च समुत्समुद्रम् । विद्राविताखिलतमास्सुत-
मोहिमांशो पीयूषपूरपरिपूरित तन्नमस्ते ॥ ३
   त्वं पावने पथि सदागतिरप्युपास्यः कस्त्वां विना
भुवनजीवन जीवतीह । स्तब्धप्रभञ्जन विवर्धित
सर्वजन्तो सन्तोषिताहिकुल सर्वग तन्नमस्ते ॥ ४
   विश्वैकपावक नतावक पावकैक शक्तेऋते मृत-
बतामृतदिव्यकार्यम् । प्राणित्यदो जगदहो जगदन्त-
रात्मन् तत्पावक प्रतिपदं शमदं नमस्ते॥ ५
   पानीयरूप परमेश जगत्पवित्र चित्रं विचित्र
सुचरित्र करोषि नूनम् । विश्वं पवित्रममलं किल