पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

गणेशकवचम्

मार्युवाच‌-
एषोऽतिचपलो दैत्यान्बाल्यिऽपि नाशयत्यहो।
अग्रे किं कर्मकतेति न जाने मुनिसतम॥१
देत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः।
अतोऽस्व कंठे किंचित्त्वं रक्षार्थ बद्धुमर्हसि॥
मुनिरुवाच-
व्यावेत्सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे
न्नेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम्।
द्मपारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुं
तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा॥३
विनायकः शिखां पातु परमात्मा परात्परः।
अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः॥४
ललाटं कश्यपः पातु भ्रुयुगं तु महिदरः।
नयने फालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ॥५