पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७
गणपतिसहस्रनामस्तोत्रम्


फणामण्डलसाहस्रफणिराजकृतासनः।
दशसाहस्रफणभृत्फणिराजकृतासनः।
अष्टाशीतिसहस्रौघमहर्षिस्तोत्रयन्त्रितः।
महाकायो महात्मापि चण्डिलश्चेष्टदो रसः।
आधारोऽसौ विदमयो हिरम्बस्स्कन्दपूर्वजः।
लक्षाधीशप्रियाधारो लक्षाधारमलोमयः।
चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशितः।
चतुराशीतिलक्षाणां जीवानां देहसंस्थितः।
कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः।
कोतियज्ञप्रमथनः कोतियज्ञफलप्रदः।
शिवाभवाद्यष्टकोटिविनायकधुरन्धरः।
सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः
त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः।
अनन्तदेवतासेव्यः अनन्तशुभदायकः।
अनन्तनामानन्तश्रीरनन्तश्रीरनन्तानन्तसौख्यदः॥
॥ इति श्रीमहागणपतिसहस्रनामस्तोत्रं समाप्तम्॥