पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

सप्तविशतितारेशस्सप्तविशतियोगकृत्।
द्वात्रिंशद्भैरवाधीश्चतुस्रिंशन्महाह्रदः।
षट्त्रिंशत्तत्वसम्भूतिरष्टत्रिंशत्कळातनु।
नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गळः।
पञ्चाशदक्षरश्रेणिः पञ्चाशद्रुद्रविग्रहः।
पञ्चाशव्दिष्णुशक्तीशः पञ्चाशन्मातृकालयः।
द्विषञ्चाशद्वपुश्श्रेणिस्रिषष्टयक्षरसंश्रयः।
चतुष्षष्टयर्णनिणता चतुष्षष्टिकळानिधिः।
चतुष्षष्टिमहासिद्धयोगिनीबृन्दवन्दितः।
अष्टषष्ठिमहातीर्थक्षेत्रभैरवभावनः।
चतुणर्वतिमन्त्रात्मा बण्णत्यधिकप्रभुः।
शतानन्दश्शतमस्वश्शतपत्रायतेक्षणः।
शतानीकश्शतघृतश्शतपत्रायतेक्षणः।
सहस्रपत्रनिलयस्सहस्रफणिभूषणः।
सहस्रशीर्षा पुरुषस्सहस्राक्षस्सहस्रपात्।
सहस्रनामसंस्तुत्यस्सहस्राक्षबलापहः।