पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९२
बृहत्स्तोत्ररत्नाकरे - प्रथममागः

सम्यक्सम्पूज्यमानाविह
हृदिसरसीवानिशं युष्मदीये
शर्वस्य कीङतां तौ प्रपदवर-
बृहत्कच्छपावच्छभासौ ॥२४
याः स्वस्यैकांशपातादति-
बहुलगलद्रक्त वक्त्रं प्रणुन्न-
प्राणं प्राक्रोशयन् प्राङ्निज-
मचलवरं चालयन्तं दशास्यम् ।
पादाङ्गुल्यो दिशन्तु द्रुतमयु-
गदृशः कस्मषप्लोप्लोषकल्या:
कल्याणं फुल्लमाल्यप्रकर-
विलसिता वः प्रणद्धाहिवल्लभः ।।२५
प्रह्व्ः प्राचीनबर्हिः प्रमुख-
सुरवरप्रस्फुरन्मौलिसक्त-
ज्यायोरत्नोत्करोस्नैरविरत-:
ममला भूरिनीराजिताया।