पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९१
शिवकेशादिपादान्तवर्णनस्तोत्रम्

काञ्ची भोगीन्द्रमूर्धा प्रति-
मुहुरुपधानायमाने क्षणं ते
कान्तेस्तामन्तकारेर्द्युति-
विजितसुधाभानुनी जानुनी वः ॥ ११
मञ्जीरीभूतभोगिप्रवरगण-
फणामण्डलान्तर्नितान्त-
व्यादीर्घानर्घरत्नद्युतिकिस-
लयिते स्तूयमानेद्युसद्भिः।
बिभ्रत्यौ विभ्रमं वः स्फटिक-
मणिबृहद्दण्डवद्भासिते ये
जङ्घे शङ्खन्दुशुभ्रे भृशमिह
भक्तां मानसे शूलपाणेः ॥२३
अस्तोकस्तोमशस्त्रैपचिति-
ममलांभूरिभावोपहारैः
कुर्वद्भिस्सर्वदोषैः सतत-
मभिवृतौ ब्रह्मविद्देवलाद्यै:।