पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९३
शिवकेशादिपादान्तवर्णनस्तोत्रम्


प्रोदग्राग्रा प्रदेयात्ततिरिव
रुचिरातारकाणां नितान्तं
नीलग्रीवस्य पादाम्बुरुह-
विलसितास्रानखालीसुखं वः ॥ २६
सत्याः सत्याननेन्दावपि
सविधगते ये विकासंदधाते
स्वान्ते स्वान्ते लभन्ते श्रिय-
मिहसरसीवामरायेदधानः।
लोल लोलम्बकानां कुलमि-
वसुधियां सेवते येसदास्तां
भूत्यै भूत्यैणपाणेर्विमल-
तररुचस्तेपदाम्भोरुहे वः॥२७
येषां रागादिदोषाक्षतमिति
यतयो यान्ति मुक्ति प्रसादा-
द्येवा नम्रात्ममूर्तिर्द्युसदुषि-
परिषन्मूर्ध्निशेषायमाणाः।