पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


वैखानसो भागवतो मानुषः पाञ्चरात्रकः।
शैवः पाशुपतः कालभुखो भैरवशासनः।
शाक्तो वैनायकस्सौरो जैनघूर्हतसंहितः।
सदसव्यक्त अव्यक्तस्सचेतन अचेतनः।
बन्धो सोक्षस्सुखो भोगो योगस्सत्य अणुर्महत्।
खाति हुंरूपषखड्गभ्रूश्च स्वधामयः।
स्वाहारूपः औषड्रूपो वौषड्रूपो वष्ण्यः।
ज्ञानविज्ञान आनन्दो बोधस्संविच्छमो यमः।