पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३
गणपतिसहस्रनामस्तोत्रम्

चतुराननस्राम्प्रीतः चतुर्वर्णाश्रमाश्रयः।
चतुर्विधवचोवृत्ति परिवृत्तिप्रवर्तकः।
चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसम्भवः।
पञ्चाक्षरात्मा पञ्चात्मा पञ्चस्यः पञ्चकृत्यकृत्।
पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः।
पञ्चताळः पञ्चकरः पञ्चप्रणवारितः।
पञ्चब्राह्ममयस्फूर्तिः पञ्चावरन्वारितः।
पञ्चभक्ष्यप्रियः पञ्चबाणः पञ्चशिवात्मकः।
षट्कोणषीठष्षट्चक्रधामा षड्ग्रन्थिभेदकः।
षड्ध्वध्वान्तविध्वंसी षड्ङ्गुलमहाह्रदः।
षण्मुखः षण्मुखभ्राता ष्ट्छक्तिपरिवारितः।
षड्वैरिवर्गाविध्वंसी षडूर्मिभयञ्जनः।
षट्तर्कदूरष्षटूकर्भनिरतः षड्रसाश्रयः ।
सप्तपाताळ्करणः सप्तद्वीपोरुमण्डितः।
सप्तस्वर्लोकमकुटस्सप्तसप्तिवरप्रदः।