पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१
गणपतिसहस्रनामस्तोत्रम्

पराभिचारशमानो दुःखभञ्जनकारकः।
लवस्त्रुटिः कळा काष्ठा निमेषो घटिमुहूर्तकः।
प्रहरश्च दिवा नक्तः अहोरात्र अहर्निशम्।
पक्षो मासायनो वर्षाः युगः कल्पो महालयः।
राशिस्तारातिथिर्योगः वारः करण अंश्कः।
लग्नो होरा कालचक्रो मेरुस्सप्तर्षयो ध्रुवाह्।
राहुर्मन्दः कविर्जीवः बुधो भौमश्शशी रविः।
कालः सृष्टिस्थितिर्विश्वः स्थावरो जङ्गमो जगत्।
भूरापोग्निर्मरुव्द्यओमा अहंकृत्प्रकृतिः पुमान्।
ब्रह्मा विष्णुश्शिवो रुद्रईशक्तिस्सदाशिवः।
त्रिदशाः पितरस्सिद्धा यक्षा रक्षाश्च किन्नराः ।
साध्या विद्याधराभूताः मनुष्याः पशवः खगाः।
समुद्रास्सरितश्शैलाः भूतो भव्यो भवोद्भवः।
साङ्ख्यः पातञ्जलो योगः पुराणश्च श्रुतिः स्मृतिः।
वेदाङ्गाश्च सदाचारः मीमांसा न्यायविस्तरः।
आयुर्वेदो धनुर्वेदो गाअन्धर्वः काव्यनाटकः।