पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७७
शिवपादादिकेशान्तस्तुतिः


उद्वेलद्वाहुवल्लीविलसन-
समये चामरीन्दोलनीना-
मुद्भूतः कङ्कणाळीवलय-
कलकलो वारयेदापदो नः ॥३६
खर्गौकस्सुन्दरीणां सुललि-
तवपुषां स्वामिसेवापराणां
वल्गभ्दूषाणि वक्त्राम्बुजपरि-
विगळन्मुग्धगीतामृतानि।
नित्यं नृत्तान्युपासे भुजवि-
धुतिपदन्यासभावावलोक-
प्रत्युद्यत्पीतिमाद्यन्प्रथमनट-
नटीदत्तसम्भावनानि ॥३७
स्थानप्राप्त्या स्वराणां किमपि
विशदतां व्यञ्जयन्मञ्जुवीणा-
स्वानावच्छिन्नताळक्रमम-
मृतमिवास्वाद्यमानं शिवायाम् ।