पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७८
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

नानारागारिहृद्यं नवर-
समधुरस्तोत्रजातानुविद्धं
गानं वीणामहर्षेः कळम-
तिललितं कर्णपूरायतास्नः ॥३८
चेतो जातप्रमोदं सपदि
विदधति प्राणिनां वाणिनीनां
पाणिद्वन्दाप्रकूजत्सुललि-
तविलसत्स्वर्णताळानुकूला।
स्वियारावेण पायोभरर-
वपटुना नादयन्तीं मयूरीं
मायूरी मन्दभावं मणिमु-
रजभवा मार्जना मार्जयेन्नः॥३९
देवेभ्यो दानवेभ्यः पितृमु-
निपरिषरिसद्धविद्याधरेभ्यः
साध्येभ्यश्चारणेभ्यो मनुज-
पशुलसज्जातिकीटादिकेभ्यः ।