पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७६
बृहत्स्तोत्ररत्नाकरे- प्रथमभाग:

तत्सेवन्तां जनौघाश्शिव-
मिति निजयावस्थयापि ब्रुवाणं
वन्दे देवस्य शम्भोर्मुकुट-
सुघटितं मुग्धपीयूषभानुम् ॥३४
कान्त्या सस्फुल्लमल्लीकुसुम-
धवळया व्याप्य विश्वं विराजन्
वृत्ताकारो वितन्वन्मुहुरपि
च वरां निर्वृतिं पादभाजाम् ।
सानन्दं नन्दिदोष्णा मणिक-
टकवता वाह्यमानः पुरारेः
श्वेतच्छत्राख्यशीतद्युतिर-
पहरतादापदस्तांपदा नः ।।३५
दिव्याकल्पोज्जूलानां शिव-
गिरिसुतयोः पार्श्वयोरानिश्रितानां
रुद्राणीसत्सखीनामतितर-
ळकटाक्षाञ्चलैरञ्चितानाम् ।