पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२७०

बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:
उद्दीप्रैस्स्वप्रकाशैरुपचित-
महिमा मन्मथारेरुदारो
मध्या मिथ्यार्थसध्रचङ् दिशतु
मम सदा सङ्गतिं मङ्गळानाम् ॥ २१
नाभीचक्रालवालान्नवनव-
सुषमादोहळश्रीपरीता-
दुद्गच्छन्ती पुरस्तादुदर-
पथमतिक्रम्य वक्षः प्रयान्ती।
श्यामा कामागमार्थप्रकथ-
नलिपिवद्भासते या निकामं
सा मा सोमार्धमौळेस्सुखय-
तु सततं रोमवल्ली मतल्ली ॥ २१
आश्लेषेष्वद्रिजाया: कठिन-
कुचतटीलिप्तकाश्मीरपङ्क-
व्यासङ्गादुद्यदर्कद्युतिमिरुपचितस्पर्धमुद्दामहृद्यम् ।
दक्षारातेरुदूढप्रतिनवमणिमालावलीभासमानं