पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७१
शिवपादादिकेशान्तस्तुतिः

वक्षो विक्षोभिताचं सतत-
नतिजुषां रक्षादक्षतं नः ॥२३
वामाङ्के विष्फुरन्त्याः करत-
लविलसञ्चारु रक्तोत्पलाया:
कान्ताया वामवक्षोरुहमरशिखरोन्मर्दनव्यग्रमेकम् ।
अन्यांस्त्रीनत्युदारान्वरपरशुमृगालङ्कृतान्सिन्धुमौळे-
र्बाहूनाबद्धहेमाङ्गदम-
णिकटकानन्तरालोकयामः ॥ २४
सन्भ्रान्तायाशिशवायाः पतिवि-
लयभयारसर्वलोकोपतापा-
त्संविप्नस्यापि विष्णोः सरभ-
समुभयोार्वारणप्रेरणाभ्याम् ।
मध्ये त्रैशङ्कवीयामनुभवति
दशां यत्र हालाहलोष्मा
सोऽयं सर्वापदां नः शमय-
तु निचयं नीलकण्ठस्य कण्ठः ॥२५