पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०२
बृहत्स्तोत्ररत्नाकरे -प्रथमभागः

विनायकं वन्दनमस्तकाहति-
प्रणादसङ्गुष्टसमस्तविष्ठपम् ।
नमामि नित्यं प्रणतार्तिनाशनं
कविं कवीनामुपमश्रवस्तमम् ॥ १२४
देवा युद्धे यागे विप्राः स्वीयां सिद्धिं ह्रायं ह्रायम् ।
ये सिद्ध्यन्ति स्कन्दं वन्दे सुब्रह्मण्योग्रं सुब्रह्मण्योग्रम् ॥ १२५
नमश्शिवायै जगदम्बिकायै
शिवप्रियायै शिवविग्रहायै।
समुद्बभूवाद्रिपतेरसुतायै
चतुष्कवर्दायुवतिस्सुपेशाः ॥ १२६
हिरण्यवर्णां मणिनूपुराङ्घ्रिं
प्रसन्नवक्त्रांशुकपद्महस्ताम् ।
विशालनेत्रां प्रणमामि गौरीं
वचो विदं वाचमुदीरयन्तीम् ॥ १२७
नमामि मेनातनयाममेय-
मुमामिमां मानवतीं च मान्याम् ।