पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०३
वेदपादस्तवः

करोति या भूतिसितौ स्तनौ द्वौ
प्रियं सखायं परिषस्वजाना ॥ १२८
कान्तामिमां कान्तनितान्तकान्ति
भ्रान्तामुमां तां नतहर्यजेन्द्राम् ।
नकोस्मियास्ते गिरिशस्य पार्श्वे
विश्वानि देवी भुवनामिचक्ष्या ॥ १२९
वन्दे गौरीं तुङ्गपीनस्तनीं तां
चन्द्रापीडां मृष्टसर्वाङ्गरागाम् ।
एषा देवी प्राणिनामन्तरात्मा
देवं देवं राधसे चोदयन्तीम् ॥ १३०
एनां वन्दे दीनरक्षाविनोदा-
मेनां कन्यामानतानन्ददात्रीम् ।
या विद्यानां मङ्गळाना च वाचा-
मेषा नेत्री राधसरसूनृतानाम् ॥ १३१
भवानुभूतोरुभयापहन्त्री
भवानुभागाभरणकभोगी।
धियं परां देहि शिवप्रिये मे
ययातिविश्वा दुरिता तरेम ॥ १३२