पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०१
वेदपादस्तवः

भवातिभीषणज्वरेण पीडितान्महाभया-
नशेषपातकालयानदूरकाललोचनान् ।
अनाथनाथ ते करेण मेषजेन कालह-
न्नुदूषणोवसो महेमृशस्व शूर राधसे ॥ १२०
जयेम येन सर्वमेतदिष्टमष्टदिग्गतं
भुवः स्थलं नभःस्थलं दिवःस्थलं च तद्गतम् ।
य एष सर्वदेवदानवानतस्सभापति-
स्समो ददा तुरं रयिं रयिं पिशङ्गसन्धृतम् ॥ १२१
नमो भवाय ते हराय भूतिभासितो
रसे नमो भवारये भवार्तिभीतिभङ्गदायिने ।
नमश्शिवाय विश्वपाय शाश्वताय शूलिने
न यस्य हन्यते सखा न जीयते कदाचन ॥ १२१
सुरपतिपतये नमो नमः
क्षितिपतिपतये नमो नमः।
ज्यापतिपतये नमो नमोऽम्बिका-
पतय उमापतये पशुपतये नमो नमः ॥