पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८८
बृहत्स्तोत्ररत्नाकरे -प्रथमभागः

बाणकार्मुकयुक्ताभ्यां बाहुभ्यामुत ते नमः ॥ ४६
नमः परशवे देवशूलायानलरोचिषे।
हर्यग्नीन्द्वान्मने तुभ्यमुतोत इषवे नमः ॥ ४७
नमस्ते वासुकिज्याय विष्फाराय च शङ्कर ।
महते मेरुरूपाय नमस्ते अस्तु धन्वने ॥ ४८.
सुरेतरवधूहार हारिणी हरयानिते ।
अन्यान्यस्त्राण्यहं तूर्णमहं तेभ्योऽकरं नमः ॥ ४९
धराधरसुतालीलसरोजाहतबाहवे।
तस्मै तुभ्यमवोचाम नमो अस्मा अवस्यवः ॥ ५०
रक्ष मामक्षम क्षीणमक्षक्षतमशिक्षितम् ।
अनाथं दीनमापन्नं दरिद्रं नीललोहित ॥ ५१
दुर्मुखं दुष्क्रियं दुष्टं रक्ष मामीश मादृशम् ।
मादृशानामहं नत्वदन्यं विन्नामि रायसे ।
भवाख्येनाग्निना शम्भो रागद्वेषमदार्चिषा
दयाळो देशमानानामस्माकमविता भव ॥
परदारं परावासं परवस्त्रं पराप्रियम् ।