पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४७
स्कन्दवेदपादस्तवः

तव दृष्ट्वा विश्वरूपं सहर्षभयवेपथु ।
त्वामस्तुवन्नादितेया बृहस्पतिपुरोहिताः॥५३
किन्नरा गरुडा नागा यक्षास्साध्या मरुद्रणाः ।
पेन्द्रीशं त्वामहरहः विश्वे देवा उपासते ॥५४
विश्वासान्मानुषीणां च प्रजानां पशुपक्षिणाम् ।
चराचराणी जगतां ध्रुवो राजा विशामयम् ॥ ५५
अम्भोजसंवर्तिकासु राजहंसा इव प्रभो ।
मदीयहृदयाम्भोजे ध्रुवस्तिष्ठाविचाचलिः ॥५६
लीलामात्रकृताशेषभुवनाद्गिरिजासुतात् ।
अधर्वचाथ ऋक्सामे यजुस्तस्मादजायत ॥५७
तिले तैलमिव प्रोतो दध्न्याज्यमिव षण्मुखे ।
मणौ सूत्रमिव स्यूतो ब्रह्म विश्वमिदं जगत् ॥ ५८
यस्तप्तादीनृषीन् शापादुद्दधार हरात्मजः ।
मातुः स्तनसुधासारं पुनः प्रमुदितो धयन् ॥ ५९
इज्यया पूजया स्तुत्या भक्त्या च परिचर्यया ।
ध्यानेन तपसा च त्वां देवं मर्तास ईडते॥६०