पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४६
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

वेदान्तकन्दरीवर्तिगुहाशयषडानने ।
त्रिलोकीयं त्वयि विभो नावीवान्तस्समाहिता ॥४५
कला मुहूर्ताः काष्ठाश्च मासा वर्षा युगानि च ।
त्वयि वल्लीश निहिता निमेषास्त्रुटिभिस्सह ॥४६

रोगकान्तारदावाग्ने मृत्युकक्षहुताशन ।
शुरघ्न त्वत्प्रतापेन रेजती रोदसी उमे॥४७
परं ब्रह्म विचिन्वन्तो हृदयाम्भोजमध्यगम् ।
योगिनो नारदाद्यास्त्वां सदा पश्यन्ति सूरयः ॥४८
हतशूरमुखाशेषदैतेयं त्वां गुहास्तुवन् ।
अग्नाविष्णू चेन्द्रवायू सोमो धाता बृहस्पतिः॥४९
वाचालयस्यवाचं त्वं सचक्षुः कुरुषेऽदृशम् ।
आश्रितेभ्यो जगन्नाथ शिवो नस्सुमना भव ॥ ५०
स एव जगतः कर्ता भर्ता हर्ता जगद्गुरुः ।
कुमारस्सच्चिदानन्दः सोऽक्षरः परमस्वराट् ॥ ५१
असुरान् शूरपद्मादीन् हत्वा शरवणोद्भवः।
देवान्स्वस्वपदे कृत्वा सम्राडेको विराजति ॥ ५९