पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ सुब्रमण्यभुजङ्गप्रयातम् ॥

भजेऽहं कुमारं भवानीकुमारं
गोळोल्लासिहारं नमस्कृद्विहारम् ।
रिपुस्तोमसारं नृसिंहावतारं
सदा निर्विकारं गुहं निर्विचारम् ॥१
नमामीशपुत्रं जपाशोणगात्रं
सुरारातिशत्रु रवीन्द्वग्निनेत्रम् ।
महाबर्हिपत्त्रं शिवास्याब्जमित्रं
प्रभासत्कळत्रं पुराणं पवित्रम् ॥२
अनेकार्ककोटिप्रभावज्वलन्तं
मनोहारिमाणिक्यभूषोज्ज्वलं तम् ।
श्रितानामभीष्टं सुशान्तं नितान्तं
भजे षण्मुखं तं शरच्चन्द्रकान्तम् ॥३
कृपावारिकल्लोलभास्वत्कटाक्षं
विराजन्मनोहारिशोणाम्बुजाक्षम् ।