पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११२
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

परार्थदः पुष्टिकर: प्रकाशात्मा प्रतापवान् ।
प्रज्ञापरः प्रकृष्टार्थः पृथुः पृथुपराक्रमः ।।
फणीश्वरः फणिवरः फणामणिभूषणः ।
फलदः फलहस्तश्च फुल्लाम्बुजविलोचनः ।।
पुटच्छमितपापौघः फणिराजविभूषणः ।
बाहुलेयो ब्रह्मरूपो बलिष्ठो बलवान् बली ॥
ब्रह्मेशविष्णुरूपश्च बुद्धो बुद्धिमतां वरः।
बालरूपो ब्रह्मगर्भी ब्रह्मचारी बुधप्रियः ॥
बहुश्रुतो बहुमतिब्रह्मण्यो ब्राह्मणप्रियः।
बलप्रमथनो ब्रह्मा बहुरूपो बहुप्रदः ॥
बृहद्भानुतनूभूतो बृहत्सेनो बिलेशयः।
बहुबाहुर्बलभीमान् बलदैत्यविनाशकः॥ ८१
बिलद्वारान्तरालस्यो बृहच्छक्तिधनुर्धरः।
बालार्कद्युतिमान् बालो बृहद्वक्षो बृहत्तनुः ॥ १२
भव्यो भोगीश्वरो भाव्यो भवनाशो भवप्रियः
भक्तिगम्यो भयहरो भावो भक्तसुप्रियः ॥ ८६