पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/११९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१११
सुब्रह्मण्यसहस्रनामस्तोत्रम्

पुळिन्दकन्यारमणः पुरजित्परमप्रियः ।
प्रत्यक्षमूर्तिः प्रत्यक्षः परेशः पूर्णपुण्यदः ॥ ६८
पुण्याकारः पुण्यरूपः पुण्यः पुण्यपरायणः ।
पुण्योदयः परञ्ज्योतिः पुण्यकृत्पुण्यवर्धनः ॥ ६९
परानन्दः परतरः पुण्यकीर्तिः पुरातनः ।
प्रेसन्नरूपः पुण्येशः पन्नगः पापनाशनः॥७०
प्रणतार्तिहरः पूर्णः पार्वतीनन्दनः प्रभुः।
पूतात्मा पुरुषः प्राणः प्रभवः पुरुषोत्तमः ॥७१
प्रसन्नः परमस्पष्टः परः परिवृढः परः।
परमात्मा परब्रह्म परार्थः प्रियदर्शनः ॥७२
पवित्रः पुष्टिदः पूर्तिः पिङ्गळः पुष्टिवर्धनः ।
पापहारी पाशधरः प्रमत्तासुरशिक्षकः ॥७३
पावनः पावकः पूज्य: पूर्णानन्दः परात्परः ।
पुष्कलः प्रवरः पूर्वः पितृभक्तः पुरोगमः ॥७४
प्राणदः प्राणजनकः प्रतिष्ठः पावकोद्भवः।
परब्रह्मस्वर्रूपश्च परमैश्वर्यकारणः ॥७५