पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/११८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


दुर्जयो देवसेनेशो दुर्ज्ञेयो दुरतिक्रमः।
दम्भो दृप्तो देवऋषिर्दैवज्ञो दैवचिन्तकः ॥६०
धुरन्धरो धर्मधरो धनदो धृतिवर्धनः ।
धर्मेशो धर्मशास्त्रज्ञो धन्वी धर्मपरायणः ॥ ६१
धनाध्यक्षो धनपतिर्धृतिमान् धृतकिल्बिषः ।
धर्महेतुर्धर्मशूरो धर्मकृद्धर्मविद् ध्रुवः ॥ ६२
धाता धीमान् धर्मचारी धन्यो धुर्यो धृतव्रतः।
नित्योत्सवो नित्यतृप्तो निर्लेपो निश्चलात्मकः ।। ६३
निरवद्यो निराधारो निष्कलङ्को निरञ्जनः।
निर्ममो निरहङ्कारो निर्मोहो निरुपद्रवः॥६४
नित्यानन्दो निरातङ्को निष्प्रपञ्चो निरामयः।
निरवद्यो निरीहश्च निर्द्वन्द्वो निर्मलात्मकः ।। ६५
नित्यानन्दो निर्जरेशो निस्सङ्गो निगमस्तुतः ।
निष्कलङ्को निरालम्बो निष्प्रत्यूहो निजोद्भवः ॥६६
नित्यो नियतकल्याणो निर्विकल्पो निराश्रयः
नता निधिर्नैकरूपो निराकारो नदीसुतः ॥ ६६