पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११३
सुब्रह्मण्यसहस्रनामस्तोत्रम्

भुक्तिमुक्तिप्रदो भोगी भगवान् भाग्यवर्धनः।
भ्राजिष्णुर्भावनो भर्ता भीमो भीमपराक्रमः ॥ ८४
भूतिदो भूतिकृद्भोक्ता भूतात्मा भुवनेश्वरः ।
भावको भावकृद्भेषो भावकेष्टो भवोद्भवः ।। ८५
भवतापप्रशमनो भोगवान् भूतभावनः ।
भोज्यप्रदो भ्रान्तिनाशो भानुमान् भुवनाश्रयः ॥८६
भूरिभोगप्रदो भद्रो भजनीयो भिषग्वरः ।
महासेनो महोदारो महाशक्तिर्महाद्युतिः ॥८७
महाबुद्धिर्महावीर्यो महोत्साहो महाबलः ।
महाभोगी महामायी मेधावी मेखली महान् ॥ ८८
मुनिस्तुतो महामान्यो महानन्दो महायशाः।
महोर्जितो माननिधिर्मनोरथफलप्रदः ॥ ८९
महोदयो महापुण्यो महाबलपराक्रमः।
मानदो मतिदो माली मुक्तामालाविभूषणः ॥९०
मनोहरो महामुख्यो महर्धिर्मूर्तिमान्मुनिः ।
महोत्तमो महापायो मोक्षदो मङ्गळप्रदः ॥ ९१