पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ बृहत्स्तोत्ररत्नाकरः॥


॥ अथ सुब्रह्मण्याष्टोत्तरशतनामस्तोत्रम् ॥

शक्तिहस्तं विरूपाक्षं शिखिवाहं षडाननम् ।
दारुणं रिपुरोगघ्नं भावये कुक्कुटध्वजम् ॥

( इति ध्यानम् )

स्कन्दो गुहष्षण्मुखश्च फालनेत्रसुतः प्रभुः।
पिङ्गळः कृत्तिकासूनुः शिखिवाहो द्विषड्भुजः ॥१
द्विषण्णेत्रश्शक्तिधरः पिशिताशप्रभञ्जनः ।
तारकासुरसंहारी रक्षोबलविमर्दनः ।
मत्तः प्रमत्तोन्मत्तश्च सुरसैन्य सुरक्षकः ।
देवसेनापतिः प्राज्ञः कृपालुर्भक्तवत्सलः ॥ ३
उमासुतश्शक्तिधरः कुमारः क्रौञ्चदारण।