पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९४
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


नमोऽनन्तलीलाय कैवल्यभासे
नमो विश्वबीज प्रसीदेशसूनो ॥८
इमं संस्तवं प्रातरुत्थाय भक्त्या
पठेद्यस्तु मर्त्यो लभेत्सर्वकामान् ।
गणेशप्रसादेन सिद्ध्यन्ति वाचो
गणेथे विभौ दुर्लभ किं प्रसन्ने ॥९
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीशङ्करभगवत कृतौ गणेशभुजङ्गस्तोत्रं सम्पूर्णम् ॥