पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९३
गणेशभुजङ्गम्


विभूषैकभूषं भवध्वंसहेतुं
गणाधीशमीशानसूनुं तमीडे॥४
उदञ्चद्भुजावल्लरीदृश्यमूलो
च्चलद्भॄलता विभ्रमभ्राजदक्षम् ।
मरुस्सुन्दरीचामरैः सेव्यमानं
गणाधीशमीशानसूनुं तमीडे॥५
स्फुरन्निष्टुरालोलपिङ्गाक्षितारं
कृपाकोमलोदारलीलावतारम् ।
कलाबिन्दुगं गीयते योगिवर्यै-
र्गणाधीशमीशानसूनुं तमीडे॥६
यमेकाक्षरं निर्मलं निर्विकल्पं
गुणातीतमानन्दमाकारशून्यम् ।
परं परमोङ्कारमान्नायगर्भं
वदन्ति प्रगल्भं पुराणं तमीडे ॥७
चिदानन्दसान्द्राय शान्ताय तुभ्यं
नमो विश्वकर्त्रे च हर्त्रे च तुभ्यम् ।