पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९६
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

सेनानीरग्निजन्मा च विशाख: शङ्करात्मजः ॥ ४
शिवस्वामी गणस्वामी सर्वस्वामी सनातनः ।
अनन्त शक्तिरक्षोभ्यः पार्वतीप्रियनन्दनः ॥५
गङ्गासुतश्शरोद्भूतं आहूतः पावकात्मजः ।
जृम्भः प्रजृम्भ उज्जृम्भः कमलासनसंस्तुतः ॥६
एकवर्णो द्विवर्णश्च त्रिवर्णस्सुमनोहरः ।
चतुर्वर्णः पञ्चवर्णः प्रजापतिरहर्पतिः॥७
अग्निगर्भश्शमीगर्भो विश्वरेतास्सुरारिहा ।
हरिद्वर्णश्शुभकरो वटुश्च पटुवेषभृत् ॥
पूषा गभस्तिर्गहनश्चन्द्रवर्ण: कलाधरः ।
मायाधरो महामायी कैवल्यश्शङ्करात्मजः ॥ ९
विश्वयोनिरमेयात्मा तेजोनिधिरनामयः ।
परमेष्ठी परब्रह्मा वेदगर्भो विराट्सुतः ॥१०
पुळिन्दकन्याभर्ता च महासारस्वतावृतः ।
आश्रिताखिलदाताच रोगघ्नो रोगनाशनः ॥ ११