पृष्ठम्:बीजगणितम्.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगरिएते- रूपकृते: १०० चतुर्विंशतिचत्वारिंशत्करण्योस्तु- ल्यानि रूपाण्यपास्य शेषम् ३६ अस्य मूलम् ६ अने- नोनाधिकरूपाणामधे जाते २८ अपीयं २ मूल- करणी द्वितीयां रूपाण्येव प्रकल्प्य पुनः शेषकरणीभिः स एव विधिः कार्यः । तत्रेयं रूपकृतिः ६४ अस्याः पष्टिरूपाण्यपास्य शेषम् अस्य मूलम् २ अनेनोना- धिकरूपाणा ३ । ५ जाते मूलकरण्यौ क ३ क ५ | मूलकरणीनां यथाक्रमं न्यासः क २ क ३ क ५ द्वितीयवर्गस्य न्यासः । रू५ क २४ । रूपकृतेः २५ करणीतुल्यानि रूपाणि २४ पास्य शेषम् १ अस्य मूलेनोनाधिकरूपाणाम जाते मूलक- रयो क २क ३ | तृतीयवर्गस्य न्यासः | रु १६ क १२० क ७२ क ६० क ४८ क ४० क २४ । रूपकृतेः २५६ करणीत्रितयस्यास्य क४८४० क २४ तुल्यानि रूपाण्यपास्योक्लवजाते खण्डे २॥ १४॥ महती रूपाणीत्यस्याः १४ कृतिः १९६ अस्याःकरणी- यस्यास्य 'क ७२ क १२०' तुल्यानि रूपाण्यपास्योक्त-